Patiṟṟup pattu
((Originally extracted from master file ^PATIRRU.OCP))
((Last updated on 2004 April 14th))
- {PATI 79-1} uyir pōṟṟalai ē ceruvattāṉ ē
- {PATI 79-2} koṭai pōṟṟalai ē iravalar naṭuvaṇ
- {PATI 79-3} periyōr pēṇi ciṟiyōrai aḷitti
- {PATI 79-4} niṉ vayiṉ pirinta nal icai kaṉaviṉum
- {PATI 79-5} piṟar nacai aṟiyā vayaṅku ce nāviṉ
- {PATI 79-6} paṭiyōr tēytta āṇmai toṭiyōr
- {PATI 79-7} tōḷ iṭai kuḻainta kōtai mārpa
- {PATI 79-8} aṉaiya aḷappu arum kuraiyai ataṉāl
- {PATI 79-9} niṉṉoṭu vārār tam nilattu oḻintu
- {PATI 79-10} kol kaḷiṟṟu yāṉai eruttam pulleṉa
- {PATI 79-11} vil kulai aṟuttu kōliṉ vārā
- {PATI 79-12} vel pōr vēntar muracu kaṇ pōḻntu avar
- {PATI 79-13} aracu uvā aḻaippa kōṭu aṟuttu iyaṟṟiya
- {PATI 79-14} aṇaṅku uṭai marapiṉ kaṭṭil mēl iruntu
- {PATI 79-15} tumpai cāṉṟa mey tayaṅku uyakkattu
- {PATI 79-16} niṟam paṭu kuruti puṟam paṭiṉ allatu
- {PATI 79-17} maṭai etirkoḷḷā añcuvaru marapiṉ
- {PATI 79-18} kaṭavuḷ ayiraiyiṉ nilaii
- {PATI 79-19} kēṭu ila āka peruma niṉ pukaḻ ē